CC Madhya 16.125: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 125
svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’
SYNONYMS
sva-gaṇa-sahite—with His personal associates; prabhu—Śrī Caitanya Mahāprabhu; prasāda—the remnants of food; aṅgīkari’—accepting; uṭhiyā—standing up; calilā—started; prabhu—Śrī Caitanya Mahāprabhu; bali’—uttering; hari hari—Hari, Hari.
TRANSLATION
After accepting the prasādam, Śrī Caitanya Mahāprabhu stood up and started to go, chanting the holy names, “Hari! Hari!”