CC Madhya 16.85: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 85
āra dui vatsara cāhe vṛndāvana yāite
rāmānanda-haṭhe prabhu nā pāre calite
SYNONYMS
āra dui vatsara—another two years; cāhe—He wanted; vṛndāvana yāite—to go to Vṛndāvana; rāmānanda-haṭhe—by the tricks of Rāmānanda Rāya; prabhu—Lord Śrī Caitanya Mahāprabhu; nā pāre—was not able; calite—to go.
TRANSLATION
The other two years, Śrī Caitanya Mahāprabhu wanted to go to Vṛndāvana, but He could not leave Jagannātha Purī because of Rāmānanda Rāya’s tricks.