CC Madhya 16.13: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 13
sabe meli’ gelā advaita ācāryera pāśe
prabhu dekhite ācārya calilā ullāse
SYNONYMS
sabe—everyone; meli’—after assembling together; gelā—went; advaita—Advaita; ācāryera—of the leader of Navadvīpa; pāśe—in the presence; prabhu dekhite—to see Lord Śrī Caitanya Mahāprabhu; ācārya—Advaita Ācārya; calilā—departed; ullāse—in great jubilation.
TRANSLATION
All the Bengali devotees gathered around Advaita Ācārya, and in great jubilation the Ācārya departed for Jagannātha Purī to see Śrī Caitanya Mahāprabhu.