CC Madhya 16.3: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 3
prabhura ha-ila icchā yāite vṛndāvana
śuniyā pratāparudra ha-ilā vimana
SYNONYMS
prabhura—of Lord Śrī Caitanya Mahāprabhu; ha-ila—there was; icchā—the desire; yāite—to go; vṛndāvana—to Vṛndāvana; śuniyā—hearing; pratāparudra—Mahārāja Pratāparudra; ha-ilā vimana—became morose.
TRANSLATION
Śrī Caitanya Mahāprabhu decided to go to Vṛndāvana, and Mahārāja Pratāparudra became very morose upon hearing this news.