CC Madhya 14.220: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:28, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 220
parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma
SYNONYMS
parama puruṣa-uttama—the Supreme Personality of Godhead; svayam bhagavān—personally the Lord; kṛṣṇa—Lord Kṛṣṇa; yāhāṅ—where; dhanī—actually opulent; tāhāṅ—there; vṛndāvana-dhāma—Vṛndāvana-dhāma.
TRANSLATION
“Śrī Kṛṣṇa is the Supreme Personality of Godhead, full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.