Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 13.132: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 23:27, 18 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 132

bhāgavate āche yaiche rādhikā-vacana
pūrve tāhā sūtra-madhye kariyāchi varṇana


SYNONYMS

bhāgavate—in Śrīmad-Bhāgavatam; āche—there is; yaiche—as; rādhikā-vacana—the statement of Śrīmatī Rādhikā; pūrve—previously; tāhā—that; sūtra-madhye—in the synopsis; kariyāchi varṇana—I have described.


TRANSLATION

I have already described in brief Śrīmatī Rādhārāṇī’s statement from Śrīmad-Bhāgavatam.

Template:CC Footer