CC Madhya 12.156: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:27, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 156
purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda
SYNONYMS
purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.
TRANSLATION
Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.