CC Madhya 12.141: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:27, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 141
svarūpera ucca-gāna prabhure sadā bhāya
ānande uddaṇḍa nṛtya kare gaurarāya
SYNONYMS
svarūpera—of Svarūpa Dāmodara Gosvāmī; ucca-gāna—loud singing; prabhure—to Śrī Caitanya Mahāprabhu; sadā bhāya—always very pleasing; ānande—in jubilation; uddaṇḍa nṛtya—jumping high and dancing; kare—performs; gaurarāya—Śrī Caitanya Mahāprabhu.
TRANSLATION
Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation.