CC Madhya 12.129: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:27, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 129
punaḥ āsi’ prabhu pāya karila vinaya
‘ajña-aparādha’ kṣamā karite yuyāya
SYNONYMS
punaḥ āsi’—again coming back; prabhu pāya—at the lotus feet of the Lord; karila vinaya—made a submission; ajña-aparādha—offense by innocent person; kṣamā karite—to be excused; yuyāya—deserves.
TRANSLATION
After Svarūpa Dāmodara Gosvāmī returned within the temple, he requested Śrī Caitanya Mahāprabhu to excuse that innocent person.