CC Madhya 12.39: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:27, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 39
rāmānanda rāya yabe ‘dakṣiṇa’ haite āilā
prabhu-saṅge rahite rājāke nivedilā
SYNONYMS
rāmānanda rāya—Rāmānanda Rāya; yabe—when; dakṣiṇa—South India; haite—from; āilā—returned; prabhu-saṅge—with Lord Śrī Caitanya Mahāprabhu; rahite—to stay; rājāke—unto the King; nivedilā—requested.
TRANSLATION
After returning from his service in South India, Rāmānanda Rāya requested the King to allow him to remain with Śrī Caitanya Mahāprabhu.