CC Madhya 11.133: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 133
bhaṭṭācārya, ācārya tabe mahāprabhura sthāne
yathā-yogya mililā sabākāra sane
SYNONYMS
bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ācārya—Gopīnātha Ācārya; tabe—thereafter; mahāprabhura sthāne—at the place of Śrī Caitanya Mahāprabhu; yathā-yogya—as it is befitting; mililā—met; sabākāra sane—with all the Vaiṣṇavas assembled there.
TRANSLATION
After this, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya met all the Vaiṣṇavas at the place of Śrī Caitanya Mahāprabhu in a befitting manner.