CC Madhya 11.65: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 65
sārvabhauma nīlācale āilā prabhu lañā
prabhu āilā,—rājā-ṭhāñi kahilena giyā
SYNONYMS
sārvabhauma—Sārvabhauma Bhaṭṭācārya; nīlācale—to Jagannātha Purī; āilā—came; prabhu—Śrī Caitanya Mahāprabhu; lañā—taking; prabhu—Śrī Caitanya Mahāprabhu; āilā—arrived; rājā-ṭhāñi—to the King; kahilena—said; giyā—after going.
TRANSLATION
In this way Sārvabhauma Bhaṭṭācārya brought Lord Caitanya back to Jagannātha Purī. He then went to King Pratāparudra and informed him of the Lord’s arrival.