CC Madhya 11.17: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 17
rāya-saṅge prabhura dekhi’ sneha-vyavahāra
sarva bhakta-gaṇera mane haila camatkāra
SYNONYMS
rāya-saṅge—with Rāmānanda Rāya; prabhura—of Śrī Caitanya Mahāprabhu; dekhi’—seeing; sneha-vyavahāra—very intimate behavior; sarva—all; bhakta-gaṇera—of all the devotees; mane—in the mind; haila—there was; camatkāra—astonishment.
TRANSLATION
Seeing Lord Śrī Caitanya Mahāprabhu’s intimate dealings with Śrī Rāmānanda Rāya, all the devotees there were astonished.