CC Madhya 10.167: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 167
bhāratī kahe,-sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā
SYNONYMS
bhāratī kahe—Brahmānanda Bhāratī said; sārvabhauma—O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā—becoming a mediator; iṅhāra sane—with Lord Śrī Caitanya Mahāprabhu; āmāra—my; nyāya—logic; bujha’—try to understand; mana diyā—with attention.
TRANSLATION
Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”