CC Madhya 10.130: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 130
āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge
SYNONYMS
āra dina—the next day; sārvabhauma-ādi—headed by Sārvabhauma Bhaṭṭācārya; bhakta-saṅge—with the devotees; vasiyā āchena—was sitting; mahāprabhu—Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge—engaged in discussions of topics concerning Kṛṣṇa.
TRANSLATION
The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.