CC Madhya 10.51: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 51
tabe mahāprabhu tāṅre kaila āliṅgana
stuti kari’ kahe rāmānanda-vivaraṇa
SYNONYMS
tabe—thereupon; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; kaila—did; āliṅgana—embracing; stuti kari’—praising very highly; kahe—said; rāmānanda—of Rāmānanda Rāya; vivaraṇa—description.
TRANSLATION
Śrī Caitanya Mahāprabhu embraced Bhavānanda Rāya and with great respect spoke of his son Rāmānanda Rāya.