CC Madhya 10.50: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 50
sārvabhauma kahe,-ei rāya bhavānanda
iṅhāra prathama putra-rāya rāmānanda
SYNONYMS
sārvabhauma kahe—Sārvabhauma Bhaṭṭācārya continued to speak; ei—this person; rāya bhavānanda—Bhavānanda Rāya; iṅhāra—his; prathama putra—first son; rāya rāmānanda—Rāmānanda Rāya.
TRANSLATION
Sārvabhauma Bhaṭṭācārya continued, “This is Bhavānanda Rāya, the father of Śrī Rāmānanda Rāya, who is his first son.”