CC Madhya 10.31: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 31
darśana kari’ mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare
SYNONYMS
darśana kari’—seeing Lord Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; bāhire—outside; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ānila—brought; tāṅre—Him; kāśī-miśra-ghare—to the house of Kāśī Miśra.
TRANSLATION
After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.