CC Madhya 10.29: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:25, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 29
āra dina mahāprabhu bhaṭṭācāryera saṅge
jagannātha daraśana kaila mahā-raṅge
SYNONYMS
āra dina—the next day; mahāprabhu—Śrī Caitanya Mahāprabhu; bhaṭṭācāryera saṅge—with Sārvabhauma Bhaṭṭācārya; jagannātha—of Lord Jagannātha; daraśana—visiting the temple; kaila—did; mahā-raṅge—with great enthusiasm.
TRANSLATION
The next day Śrī Caitanya Mahāprabhu arrived and went with Sārvabhauma Bhaṭṭācārya, with great enthusiasm, to see the temple of Lord Jagannātha.