CC Madhya 10.3: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:24, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 3
pūrve yabe mahāprabhu calilā dakṣiṇe
pratāparudra rājā tabe bolāila sārvabhaume
SYNONYMS
pūrve—formerly; yabe—when; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; dakṣiṇe—for His South Indian tour; pratāparudra—Pratāparudra; rājā—the King; tabe—at that time; bolāila—called for; sārvabhaume—Sārvabhauma Bhaṭṭācārya.
TRANSLATION
When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.