CC Madhya 9.352: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:24, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 352
madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā
SYNONYMS
madhyāhna—noon lunch; karilā—performed; prabhu—Śrī Caitanya Mahāprabhu; nija-gaṇa lañā—accompanied by associates; sārvabhauma-ghare—at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā—lunch; karilā—performed; āsiyā—coming.
TRANSLATION
Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.