CC Madhya 9.285: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:24, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 285
mādhava-purīra śiṣya ‘śrī-raṅga-purī’ nāma
sei grāme vipra-gṛhe karena viśrāma
SYNONYMS
mādhava-purīra śiṣya—a disciple of Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; nāma—named; sei grāme—in that village; vipra-gṛhe—in the house of a brāhmaṇa; karena viśrāma—rests.
TRANSLATION
Śrī Caitanya Mahāprabhu received word that Śrī Raṅga Purī, one of the disciples of Śrī Mādhavendra Purī, was present in that village at the home of a brāhmaṇa.