CC Madhya 9.229: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:24, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 229
āsiyā kahena saba bhaṭṭathāri-gaṇe
āmāra brāhmaṇa tumi rākha ki kāraṇe
SYNONYMS
āsiyā—coming; kahena—He said; saba—all; bhaṭṭathāri-gaṇe—to the Bhaṭṭathāris; āmāra—My; brāhmaṇa—brāhmaṇa assistant; tumi—you; rākha—are keeping; ki—for what; kāraṇe—reason.
TRANSLATION
Upon reaching their community, Śrī Caitanya Mahāprabhu asked the Bhaṭṭathāris, “Why are you keeping My brāhmaṇa assistant?