CC Madhya 9.12: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:24, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 12
sei saba vaiṣṇava mahāprabhura darśane
kṛṣṇa-upāsaka haila, laya kṛṣṇa-nāme
SYNONYMS
sei saba—all those; vaiṣṇava—devotees; mahāprabhura—of Śrī Caitanya Mahāprabhu; darśane—by seeing; kṛṣṇa-upāsaka—devotees of Lord Kṛṣṇa; haila—became; laya—took; kṛṣṇa-nāme—the holy name of Lord Kṛṣṇa.
TRANSLATION
After meeting Śrī Caitanya Mahāprabhu, all those different Vaiṣṇavas became devotees of Kṛṣṇa and began chanting the Hare Kṛṣṇa mahā-mantra.