Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 24.347 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 347

nija-granthe karṇapūra vistāra kariyā
sanātane prabhura prasāda rākhiyāche likhiyā


SYNONYMS

nija-granthe—in his own book; karṇapūra—Kavi-karṇapūra; vistāra kariyā—vividly describing; sanātane—unto Sanātana Gosvāmī; prabhura—of Lord Śrī Caitanya Mahāprabhu; prasāda—the mercy; rākhiyāche—has kept; likhiyā—writing.


TRANSLATION

The authorized poet Kavi-karṇapūra has written a book named Caitanya-candrodaya-nāṭaka. This book tells how Śrī Caitanya Mahāprabhu blessed Sanātana Gosvāmī with His specific mercy.