Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.87 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 87

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari' kahe madhura vacane


SYNONYMS

tabe—then; prabhu—Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne—before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; āliṅgana kari'-embracing; kahe—says; madhura vacane—sweet words.


TRANSLATION

Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.