Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 16.105 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 105

prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā


SYNONYMS

prabhura iṅgite—by the indication of Śrī Caitanya Mahāprabhu; govinda—Govinda; prasāda ānilā—brought the remnants of the food of Lord Jagannātha; purī—to Paramānanda Purī; bhāratīre—to Brahmānanda Bhāratī; prabhu—Lord Śrī Caitanya Mahāprabhu; kichu—some; pāṭhāilā—sent.


TRANSLATION

Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī.