Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 15.92 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 92

rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari' prabhura śrama ghucāilā


SYNONYMS

rāmānanda-rāya—Rāmānanda Rāya; tabe—at that time; prabhure—Śrī Caitanya Mahāprabhu; vasāilā—made to sit down; vījana-ādi kari'-fanning and so on; prabhura—of Śrī Caitanya Mahāprabhu; śrama—fatigue; ghucāilā—dissipated.


TRANSLATION

At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him.