Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 10.124-126 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 124-126

nīlācale prabhu-saṅge yata bhakta-gaṇa
sabāra adhyakṣa prabhura marma dui-jana
paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara
dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa


SYNONYMS

nīlācale—in Jagannātha Purī; prabhu-saṅge—in the company of Lord Caitanya; yata—all; bhakta-gaṇa—devotees; sabāra—of all of them; adhyakṣa—the chief; prabhura—of the Lord; marma—heart and soul; dui jana—two persons; paramānanda-purī—of the name Paramānanda Purī; āra—and; svarūpa-dāmodara—of the name Svarūpa Dāmodara; gadādhara—of the name Gadādhara; jagadānanda—of the name Jagadānanda; śaṅkara—of the name Śaṅkara; vakreśvara—of the name Vakreśvara; dāmodara paṇḍita—of the name Dāmodara Paṇḍita; ṭhākura haridāsa—of the name Ṭhākura Haridāsa; raghunātha vaidya—of the name Raghunātha Vaidya; āra—and; raghunātha-dāsa—of the name Raghunātha dāsa.


TRANSLATION

Among the devotees who accompanied the Lord in Jagannātha Purī, two of them-Paramānanda Purī and Svarūpa Dāmodara-were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa.


PURPORT

The Caitanya-bhāgavata, Antya-līlā, Chapter Five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pāṇihāṭī. He was a great devotee and had all good qualities. According to the Caitanya-bhāgavata, he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name Sthāna-nirūpaṇa.