Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 10.118 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 118

rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa


SYNONYMS

rāmadāsa—of the name Rāmadāsa; mādhava—of the name Mādhava; āra—and; vāsudeva ghoṣa—of the name Vāsudeva Ghoṣa; prabhu-saṅge—in the company of Lord Caitanya Mahāprabhu; rahe—remained; govinda—of the name Govinda; pāiyā—feeling; santoṣa—great satisfaction.


TRANSLATION

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.