Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


BG 1.5



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

SYNONYMS

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

TRANSLATION

There are also great, heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.