Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.151: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 16|C151]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 16|Chapter 16: The Lord's Attempt to Go to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 16.150|Madhya-līlā 16.150]] '''[[CC Madhya 16.150|Madhya-līlā 16.150]] - [[CC Madhya 16.152|Madhya-līlā 16.152]]''' [[File:Go-next.png|link=CC Madhya 16.152|Madhya-līlā 16.152]]</div>
{{CompareVersions|CC|Madhya 16.151|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 151 ====
==== TEXT 151 ====


<div id="text">
<div class="verse">
prabhu vidāya dila, rāya yāya tāṅra sane<br>
:prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine<br>
:kṛṣṇa-kathā rāmānanda-sane rātri-dine
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prabhu vidāya dila—the Lord bade them farewell; rāya—Rāmānanda Rāya; yāya—goes; tāṅra sane—with Him; kṛṣṇa-kathā—discussion of topics of Lord Kṛṣṇa; rāmānanda-sane—with Rāmānanda; rātri-dine—day and night.
''prabhu vidāya dila''—the Lord bade them farewell; ''rāya''—Rāmānanda Rāya; ''yāya''—goes; ''tāṅra sane''—with Him; ''kṛṣṇa-kathā''—discussion of topics of Lord Kṛṣṇa; ''rāmānanda-sane''—with Rāmānanda; ''rātri-dine''—day and night.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.
Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 16.150|Madhya-līlā 16.150]] '''[[CC Madhya 16.150|Madhya-līlā 16.150]] - [[CC Madhya 16.152|Madhya-līlā 16.152]]''' [[File:Go-next.png|link=CC Madhya 16.152|Madhya-līlā 16.152]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 11:59, 17 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 151

prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine


SYNONYMS

prabhu vidāya dila—the Lord bade them farewell; rāya—Rāmānanda Rāya; yāya—goes; tāṅra sane—with Him; kṛṣṇa-kathā—discussion of topics of Lord Kṛṣṇa; rāmānanda-sane—with Rāmānanda; rātri-dine—day and night.


TRANSLATION

Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.