Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.245-246

Revision as of 08:28, 19 October 2021 by LilamadhuriGopi (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 245-246

ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari' kahena gosāñi
sabe ājñā deha'—āmi nīlācale yāi


SYNONYMS

ihāṅ—here (at Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari '—assembling in one place; saba bhakta-gaṇa—all the devotees; advaita-nityānanda-ādi—headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana—all the devotees; sabā āliṅgana kari '—embracing every one of them; kahena gosāñi—Śrī Caitanya Mahāprabhu said; sabe—all of you; ājñā deha '—just give Me permission; āmi—I; nīlācale—to Nīlācala, Jagannātha Purī; yāi—may go.


TRANSLATION

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees—headed by Advaita Ācārya and Nityānanda Prabhu—embraced them all and asked their permission to return to Jagannātha Purī.