Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.71

Revision as of 13:32, 29 August 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 71

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande


SYNONYMS

kabhu—sometimes; advaite—Advaita Ācārya; nācāya—made dance; kabhu nityānande—sometimes Nityānanda Prabhu; kabhu haridāse nācāya—sometimes made Haridāsa Ṭhākura dance; kabhu—sometimes; acyutānande—Acyutānanda.


TRANSLATION

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.