Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 5.33: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Antya-lila Chapter 05]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Antya|Antya-līlā]] - [[CC Antya 5|Chapter 5: How Pradyumna Miśra Received Instructions from Rāmānanda Rāya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Antya 5.32|Antya-līlā 5.32]] '''[[CC Antya 5.32|Antya-līlā 5.32]] - [[CC Antya 5.34|Antya-līlā 5.34]]''' [[File:Go-next.png|link=CC Antya 5.34|Antya-līlā 5.34]]</div>
{{CompareVersions|CC|Antya 5.33|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 33 ====
==== TEXT 33 ====


<div id="text">
<div class="verse">
āra dina miśra āila prabhu-vidyamāne<br>
:āra dina miśra āila prabhu-vidyamāne
prabhu kahe,—‘kṛṣṇa-kathā śunilā rāya-sthāne’?<br>
:prabhu kahe,—'kṛṣṇa-kathā śunilā rāya-sthāne'?
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
āra dina—the next day; miśra—Pradyumna Miśra; āila—came; prabhu-vidyamāne—in the presence of Śrī Caitanya Mahāprabhu; prabhu kahe—Śrī Caitanya Mahāprabhu inquired; kṛṣṇa-kathā—talks about Kṛṣṇa; śunilā—have you heard; rāya-sthāne—from Śrī Rāmānanda Rāya.
''āra dina''—the next day; ''miśra''—Pradyumna Miśra; ''āila''—came; ''prabhu-vidyamāne''—in the presence of Śrī Caitanya Mahāprabhu; ''prabhu kahe''—Śrī Caitanya Mahāprabhu inquired; ''kṛṣṇa-kathā''—talks about Kṛṣṇa; ''śunilā''—have you heard; ''rāya-sthāne''—from Śrī Rāmānanda Rāya.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, “Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?
The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, "Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?"
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Antya 5.32|Antya-līlā 5.32]] '''[[CC Antya 5.32|Antya-līlā 5.32]] - [[CC Antya 5.34|Antya-līlā 5.34]]''' [[File:Go-next.png|link=CC Antya 5.34|Antya-līlā 5.34]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:54, 29 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 33

āra dina miśra āila prabhu-vidyamāne
prabhu kahe,—'kṛṣṇa-kathā śunilā rāya-sthāne'?


SYNONYMS

āra dina—the next day; miśra—Pradyumna Miśra; āila—came; prabhu-vidyamāne—in the presence of Śrī Caitanya Mahāprabhu; prabhu kahe—Śrī Caitanya Mahāprabhu inquired; kṛṣṇa-kathā—talks about Kṛṣṇa; śunilā—have you heard; rāya-sthāne—from Śrī Rāmānanda Rāya.


TRANSLATION

The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, "Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?"