Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.71: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 14|C071]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 14|Chapter 14: Performance of the Vṛndāvana Pastimes]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 14.70|Madhya-līlā 14.70]] '''[[CC Madhya 14.70|Madhya-līlā 14.70]] - [[CC Madhya 14.72|Madhya-līlā 14.72]]''' [[File:Go-next.png|link=CC Madhya 14.72|Madhya-līlā 14.72]]</div>
{{CompareVersions|CC|Madhya 14.71|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 71 ====
==== TEXT 71 ====


<div id="text">
<div class="verse">
kabhu advaite nācāya, kabhu nityānande<br>
:kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande<br>
:kabhu haridāse nācāya, kabhu acyutānande
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
kabhu—sometimes; advaite—Advaita Ācārya; nācāya—made dance; kabhu nityānande—sometimes Nityānanda Prabhu; kabhu haridāse nācāya—sometimes made Haridāsa Ṭhākura dance; kabhu—sometimes; acyutānande—Acyutānanda.
''kabhu''—sometimes; ''advaite''—Advaita Ācārya; ''nācāya''—made dance; ''kabhu nityānande''—sometimes Nityānanda Prabhu; ''kabhu haridāse nācāya''—sometimes made Haridāsa Ṭhākura dance; ''kabhu''—sometimes; ''acyutānande''—Acyutānanda.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.
By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 14.70|Madhya-līlā 14.70]] '''[[CC Madhya 14.70|Madhya-līlā 14.70]] - [[CC Madhya 14.72|Madhya-līlā 14.72]]''' [[File:Go-next.png|link=CC Madhya 14.72|Madhya-līlā 14.72]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 13:32, 29 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 71

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande


SYNONYMS

kabhu—sometimes; advaite—Advaita Ācārya; nācāya—made dance; kabhu nityānande—sometimes Nityānanda Prabhu; kabhu haridāse nācāya—sometimes made Haridāsa Ṭhākura dance; kabhu—sometimes; acyutānande—Acyutānanda.


TRANSLATION

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.