Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.24

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

kaṁsaḥ sunāmā nyagrodhaḥ
kaṅkaḥ śaṅkuḥ suhūs tathā
rāṣṭrapālo 'tha dhṛṣṭiś ca
tuṣṭimān augrasenayaḥ


SYNONYMS

kaṁsaḥ — Kaṁsa; sunāmā — Sunāmā; nyagrodhaḥ — Nyagrodha; kaṅkaḥ — Kaṅka; śaṅkuḥ — Śaṅku; suhūḥ — Suhū; tathā — as well as; rāṣṭrapālaḥ — Rāṣṭrapāla; atha — thereafter; dhṛṣṭiḥ — Dhṛṣṭi; ca — also; tuṣṭimān — Tuṣṭimān; augrasenayaḥ — the sons of Ugrasena.


TRANSLATION

Kaṁsa, Sunāmā, Nyagrodha, Kaṅka, Śaṅku, Suhū, Rāṣṭrapāla, Dhṛṣṭi and Tuṣṭimān were the sons of Ugrasena.



... more about "SB 9.24.24"
Śukadeva Gosvāmī +
King Parīkṣit +