Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.14

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 14

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo 'namitrasya
vṛṣṇiḥ putro 'paras tataḥ


SYNONYMS

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — the son of Satyaka; vai — indeed; jayaḥ — Jaya; tasya — of him (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — from him (Jaya); yugandharaḥ — Yugandhara; anamitrasya — a son of Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — a son; aparaḥ — other; tataḥ — from him.


TRANSLATION

The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.



... more about "SB 9.24.14"
Śukadeva Gosvāmī +
King Parīkṣit +