Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.21.27

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt


SYNONYMS

yavīnaraḥ — Yavīnara; dvimīḍhasya — the son of Dvimīḍha; kṛtimān — Kṛtimān; tat-sutaḥ — the son of Yavīnara; smṛtaḥ — is well known; nāmnā — by name; satyadhṛtiḥ — Satyadhṛti; tasya — of him (Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — the father of Supārśva.


TRANSLATION

The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.



... more about "SB 9.21.27"
Śukadeva Gosvāmī +
King Parīkṣit +