Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.13.19

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 19

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau


SYNONYMS

kuśadhvajaḥ — Kuśadhvaja; tasya — of Śīradhvaja; putraḥ — son; tataḥ — from him; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — the king; dharmadhvajasya — from this Dharmadhvaja; dvau — two; putrau — sons; kṛtadhvaja-mitadhvajau — Kṛtadhvaja and Mitadhvaja.


TRANSLATION

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.



... more about "SB 9.13.19"
Śukadeva Gosvāmī +
King Parīkṣit +