Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 8.13.34

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 34

pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ


SYNONYMS

pavitrāḥ — the Pavitras; cākṣuṣāḥ — the Cākṣuṣas; devāḥ — the demigods; śuciḥ — Śuci; indraḥ — the king of heaven; bhaviṣyati — will become; agniḥ — Agni; bāhuḥ — Bāhu; śuciḥ — Śuci; śuddhaḥ — Śuddha; māgadha — Māgadha; ādyāḥ — and so on; tapasvinaḥ — the sages.


TRANSLATION

The Pavitras and Cākṣuṣas will be among the demigods, and Śuci will be Indra, the king of heaven. Agni, Bāhu, Śuci, Śuddha, Māgadha and others of great austerity will be the seven sages.



... more about "SB 8.13.34"
Śukadeva Gosvāmī +
King Parīkṣit +