Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 8.1.23

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa


SYNONYMS

tṛtīyaḥ — the third; uttamaḥ — Uttama; nāma — named; priyavrata — of King Priyavrata; sutaḥ — the son; manuḥ — he became the Manu; pavanaḥ — Pavana; sṛñjayaḥ — Sṛñjaya; yajñahotra-ādyāḥ — Yajñahotra and others; tat-sutāḥ — the sons of Uttama; nṛpa — O King.


TRANSLATION

O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra.



... more about "SB 8.1.23"
Śukadeva Gosvāmī +
King Parīkṣit +