Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.6.13

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ


SYNONYMS

arkasya — of Arka; vāsanā — Vāsanā; bhāryā — the wife; putrāḥ — the sons; tarṣa-ādayaḥ — named Tarṣa and so on; smṛtāḥ — celebrated; agneḥ — of Agni; bhāryā — wife; vasoḥ — the Vasu; dhārā — Dhārā; putrāḥ — the sons; draviṇaka-ādayaḥ — known as Draviṇaka and so on.


TRANSLATION

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.



... more about "SB 6.6.13"
Śukadeva Gosvāmī +
King Parīkṣit +