Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.16.6

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 6

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny
aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti


SYNONYMS

yasmin — in that Jambūdvīpa; nava — nine; varṣāṇi — divisions of land; nava-yojana-sahasra — 72,000 miles in length; āyāmāni — measuring; aṣṭabhiḥ — by eight; maryādā — indicating the boundaries; giribhiḥ — by mountains; suvibhaktāni — nicely divided from one another; bhavanti — are.


TRANSLATION

In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.


PURPORT

Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himalayas, are described.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare
dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare
bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi
nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam
aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam
atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam
ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaṁ saṁbhavet
vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam



... more about "SB 5.16.6"
Śukadeva Gosvāmī +
King Parīkṣit +