Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.75.4-7

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 4-7

bhīmo mahānasādhyakṣo
dhanādhyakṣaḥ suyodhanaḥ
sahadevas tu pūjāyāṁ
nakulo dravya-sādhane
guru-śuśrūṣaṇe jiṣṇuḥ
kṛṣṇaḥ pādāvanejane
pariveṣaṇe drupada-jā
karṇo dāne mahā-manāḥ
yuyudhāno vikarṇaś ca
hārdikyo vidurādayaḥ
bāhlīka-putrā bhūry-ādyā
ye ca santardanādayaḥ
nirūpitā mahā-yajñe
nānā-karmasu te tadā
pravartante sma rājendra
rājñaḥ priya-cikīrṣavaḥ


SYNONYMS

bhīmaḥ — Bhīma; mahānasa — of the kitchen; adhyakṣaḥ — the supervisor; dhana — of the treasury; adhyakṣaḥ — the supervisor; suyodhanaḥ — Suyodhana (Duryodhana); sahadevaḥ — Sahadeva; tu — and; pūjāyām — in worshiping (guests as they arrived); nakulaḥ — Nakula; dravya — needed items; sādhane — in procuring; guru — of respectable elders; śuśrūṣaṇe — in serving; jiṣṇuḥ — Arjuna; kṛṣṇaḥ — Kṛṣṇa; pāda — feet; avanejane — in washing; pariveṣaṇe — in distributing (food); drupada- — the daughter of Drupada (Draupadī); karṇaḥ — Karṇa; dāne — in giving gifts; mahāmanāḥ — magnanimous; yuyudhānaḥ vikarṇaḥ ca — Yuyudhāna and Vikarṇa; hārdikyaḥ vidura-ādayaḥ — Hārdikya (Kṛtavarmā), Vidura and others; bāhlīka-putrāḥ — the sons of Bāhlīka-rāja; bhūn-ādyāḥ — headed by Bhūriśravā; ye — who; ca — and; santardana-ādayaḥ — Santardana and so on; nirūpitāḥ — engaged; mahā — vast; yajñe — at the sacrifice; nānā — various; karmasu — in duties; te — they; tadā — at that time; pravartante sma — carried on; rāja-indra — O best of kings (Parīkṣit); rājñaḥ — of the King (Yudhiṣṭhira); priya — gratification; cikīrṣavaḥ — wishing to do.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Bhīma supervised the kitchen, Duryodhana looked after the treasury, while Sahadeva respectfully greeted the arriving guests. Nakula procured needed items, Arjuna attended the respectable elders, and Kṛṣṇa washed everyone's feet, while Draupadī served food, and generous Karṇa gave out the gifts. Many others, such as Yuyudhāna; Vikarṇa, Hārdikya; Vidura; Bhūriśravā and other sons of Bāhlīka; and Santardana, similarly volunteered for various duties during the elaborate sacrifice. They did so because of their eagerness to please Mahārāja Yudhiṣṭhira, O best of kings.



... more about "SB 10.75.4-7"
Śukadeva Gosvāmī +
King Parīkṣit +