Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.352



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 352

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā


SYNONYMS

madhyāhna — noon lunch; karilā — performed; prabhu — Śrī Caitanya Mahāprabhu; nija-gaṇa lañā — accompanied by associates; sārvabhauma-ghare — at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā — lunch; karilā — performed; āsiyā — coming.


TRANSLATION

Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.