Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.335



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā


SYNONYMS

tabe — then; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — unto him; āsite — to come; ājñā diyā — giving an order; nīlācale — to Jagannātha Purī; calilā — departed; prabhu — Lord Śrī Caitanya Mahāprabhu; ānandita hañā — with great pleasure.


TRANSLATION

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.