Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.65



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 65

tabe bhaṭṭa mahāprabhure nimantraṇa kailā
mahāprabhu dui-bhāi tāṅhāre milāilā


SYNONYMS

tabe — then; bhaṭṭa — Vallabha Bhaṭṭa; mahāprabhure — Śrī Caitanya Mahāprabhu; nimantraṇa kailāinvited; mahāprabhu — Śrī Caitanya Mahāprabhu; dui-bhāi — the two brothers Rūpa and Vallabha; tāṅhāre — to him; milāilā — introduced.


TRANSLATION

Thereafter, Vallabha Bhaṭṭa invited Śrī Caitanya Mahāprabhu for lunch, and the Lord introduced the brothers Rūpa and Vallabha to him.