Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.20



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 20

tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari’ nila


SYNONYMS

tāṅhāra vacana — his words; prabhu — Śrī Caitanya Mahāprabhu; aṅgīkāra kaila — accepted; balabhadra-bhaṭṭācārye — Balabhadra Bhaṭṭācārya; saṅge kari’ nila — took with Him.


TRANSLATION

Thus Śrī Caitanya Mahāprabhu accepted the request of Svarūpa Dāmodara Paṇḍita and agreed to take Balabhadra Bhaṭṭācārya with Him.