Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.24



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā


SYNONYMS

sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; vāṇīnāthe diyā — through Vāṇīnātha Rāya; prasādaprasādam; pāṭhā’la — had sent; rājā — the King; bahuta kariyā — in a large quantity.


TRANSLATION

The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.